पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपूर्वयिष्यत् / अपूर्वयिष्यद्
अपूर्वयिष्यताम्
अपूर्वयिष्यन्
मध्यम
अपूर्वयिष्यः
अपूर्वयिष्यतम्
अपूर्वयिष्यत
उत्तम
अपूर्वयिष्यम्
अपूर्वयिष्याव
अपूर्वयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूर्वयिष्यत
अपूर्वयिष्येताम्
अपूर्वयिष्यन्त
मध्यम
अपूर्वयिष्यथाः
अपूर्वयिष्येथाम्
अपूर्वयिष्यध्वम्
उत्तम
अपूर्वयिष्ये
अपूर्वयिष्यावहि
अपूर्वयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूर्विष्यत / अपूर्वयिष्यत
अपूर्विष्येताम् / अपूर्वयिष्येताम्
अपूर्विष्यन्त / अपूर्वयिष्यन्त
मध्यम
अपूर्विष्यथाः / अपूर्वयिष्यथाः
अपूर्विष्येथाम् / अपूर्वयिष्येथाम्
अपूर्विष्यध्वम् / अपूर्वयिष्यध्वम्
उत्तम
अपूर्विष्ये / अपूर्वयिष्ये
अपूर्विष्यावहि / अपूर्वयिष्यावहि
अपूर्विष्यामहि / अपूर्वयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः