पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्रतुः / पूर्वयांचक्रतुः / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्रुः / पूर्वयांचक्रुः / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
मध्यम
पूर्वयाञ्चकर्थ / पूर्वयांचकर्थ / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चक्रथुः / पूर्वयांचक्रथुः / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चक्र / पूर्वयांचक्र / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
उत्तम
पूर्वयाञ्चकर / पूर्वयांचकर / पूर्वयाञ्चकार / पूर्वयांचकार / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृव / पूर्वयांचकृव / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृम / पूर्वयांचकृम / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवतुः / पूर्वयांबभूवतुः / पूर्वयामासतुः
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूवुः / पूर्वयांबभूवुः / पूर्वयामासुः
मध्यम
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविथ / पूर्वयांबभूविथ / पूर्वयामासिथ
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवथुः / पूर्वयांबभूवथुः / पूर्वयामासथुः
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
उत्तम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूव / पूर्वयांबभूव / पूर्वयामास
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविव / पूर्वयांबभूविव / पूर्वयामासिव
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविम / पूर्वयांबभूविम / पूर्वयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चक्राते / पूर्वयांचक्राते / पूर्वयाम्बभूवाते / पूर्वयांबभूवाते / पूर्वयामासाते
पूर्वयाञ्चक्रिरे / पूर्वयांचक्रिरे / पूर्वयाम्बभूविरे / पूर्वयांबभूविरे / पूर्वयामासिरे
मध्यम
पूर्वयाञ्चकृषे / पूर्वयांचकृषे / पूर्वयाम्बभूविषे / पूर्वयांबभूविषे / पूर्वयामासिषे
पूर्वयाञ्चक्राथे / पूर्वयांचक्राथे / पूर्वयाम्बभूवाथे / पूर्वयांबभूवाथे / पूर्वयामासाथे
पूर्वयाञ्चकृढ्वे / पूर्वयांचकृढ्वे / पूर्वयाम्बभूविध्वे / पूर्वयांबभूविध्वे / पूर्वयाम्बभूविढ्वे / पूर्वयांबभूविढ्वे / पूर्वयामासिध्वे
उत्तम
पूर्वयाञ्चक्रे / पूर्वयांचक्रे / पूर्वयाम्बभूवे / पूर्वयांबभूवे / पूर्वयामाहे
पूर्वयाञ्चकृवहे / पूर्वयांचकृवहे / पूर्वयाम्बभूविवहे / पूर्वयांबभूविवहे / पूर्वयामासिवहे
पूर्वयाञ्चकृमहे / पूर्वयांचकृमहे / पूर्वयाम्बभूविमहे / पूर्वयांबभूविमहे / पूर्वयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः