पूर्व् धातुरूपाणि - पूर्वँ निकेतने इत्यन्ये - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूर्व्यात् / पूर्व्याद्
पूर्व्यास्ताम्
पूर्व्यासुः
मध्यम
पूर्व्याः
पूर्व्यास्तम्
पूर्व्यास्त
उत्तम
पूर्व्यासम्
पूर्व्यास्व
पूर्व्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्वयिषीष्ट
पूर्वयिषीयास्ताम्
पूर्वयिषीरन्
मध्यम
पूर्वयिषीष्ठाः
पूर्वयिषीयास्थाम्
पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
उत्तम
पूर्वयिषीय
पूर्वयिषीवहि
पूर्वयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्विषीष्ट / पूर्वयिषीष्ट
पूर्विषीयास्ताम् / पूर्वयिषीयास्ताम्
पूर्विषीरन् / पूर्वयिषीरन्
मध्यम
पूर्विषीष्ठाः / पूर्वयिषीष्ठाः
पूर्विषीयास्थाम् / पूर्वयिषीयास्थाम्
पूर्विषीढ्वम् / पूर्विषीध्वम् / पूर्वयिषीढ्वम् / पूर्वयिषीध्वम्
उत्तम
पूर्विषीय / पूर्वयिषीय
पूर्विषीवहि / पूर्वयिषीवहि
पूर्विषीमहि / पूर्वयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः