पूज् धातुरूपाणि - लोट् लकारः

पूजँ पूजायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूजयतात् / पूजयताद् / पूजयतु
पूजयताम्
पूजयन्तु
मध्यम
पूजयतात् / पूजयताद् / पूजय
पूजयतम्
पूजयत
उत्तम
पूजयानि
पूजयाव
पूजयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूजयताम्
पूजयेताम्
पूजयन्ताम्
मध्यम
पूजयस्व
पूजयेथाम्
पूजयध्वम्
उत्तम
पूजयै
पूजयावहै
पूजयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूज्यताम्
पूज्येताम्
पूज्यन्ताम्
मध्यम
पूज्यस्व
पूज्येथाम्
पूज्यध्वम्
उत्तम
पूज्यै
पूज्यावहै
पूज्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः