पूज् धातुरूपाणि - लिट् लकारः

पूजँ पूजायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूजयाञ्चकार / पूजयांचकार / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चक्रतुः / पूजयांचक्रतुः / पूजयाम्बभूवतुः / पूजयांबभूवतुः / पूजयामासतुः
पूजयाञ्चक्रुः / पूजयांचक्रुः / पूजयाम्बभूवुः / पूजयांबभूवुः / पूजयामासुः
मध्यम
पूजयाञ्चकर्थ / पूजयांचकर्थ / पूजयाम्बभूविथ / पूजयांबभूविथ / पूजयामासिथ
पूजयाञ्चक्रथुः / पूजयांचक्रथुः / पूजयाम्बभूवथुः / पूजयांबभूवथुः / पूजयामासथुः
पूजयाञ्चक्र / पूजयांचक्र / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
उत्तम
पूजयाञ्चकर / पूजयांचकर / पूजयाञ्चकार / पूजयांचकार / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चकृव / पूजयांचकृव / पूजयाम्बभूविव / पूजयांबभूविव / पूजयामासिव
पूजयाञ्चकृम / पूजयांचकृम / पूजयाम्बभूविम / पूजयांबभूविम / पूजयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवतुः / पूजयांबभूवतुः / पूजयामासतुः
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूवुः / पूजयांबभूवुः / पूजयामासुः
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविथ / पूजयांबभूविथ / पूजयामासिथ
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवथुः / पूजयांबभूवथुः / पूजयामासथुः
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूव / पूजयांबभूव / पूजयामास
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविव / पूजयांबभूविव / पूजयामासिव
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविम / पूजयांबभूविम / पूजयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चक्राते / पूजयांचक्राते / पूजयाम्बभूवाते / पूजयांबभूवाते / पूजयामासाते
पूजयाञ्चक्रिरे / पूजयांचक्रिरे / पूजयाम्बभूविरे / पूजयांबभूविरे / पूजयामासिरे
मध्यम
पूजयाञ्चकृषे / पूजयांचकृषे / पूजयाम्बभूविषे / पूजयांबभूविषे / पूजयामासिषे
पूजयाञ्चक्राथे / पूजयांचक्राथे / पूजयाम्बभूवाथे / पूजयांबभूवाथे / पूजयामासाथे
पूजयाञ्चकृढ्वे / पूजयांचकृढ्वे / पूजयाम्बभूविध्वे / पूजयांबभूविध्वे / पूजयाम्बभूविढ्वे / पूजयांबभूविढ्वे / पूजयामासिध्वे
उत्तम
पूजयाञ्चक्रे / पूजयांचक्रे / पूजयाम्बभूवे / पूजयांबभूवे / पूजयामाहे
पूजयाञ्चकृवहे / पूजयांचकृवहे / पूजयाम्बभूविवहे / पूजयांबभूविवहे / पूजयामासिवहे
पूजयाञ्चकृमहे / पूजयांचकृमहे / पूजयाम्बभूविमहे / पूजयांबभूविमहे / पूजयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः