पूज् धातुरूपाणि - लङ् लकारः

पूजँ पूजायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपूजयत् / अपूजयद्
अपूजयताम्
अपूजयन्
मध्यम
अपूजयः
अपूजयतम्
अपूजयत
उत्तम
अपूजयम्
अपूजयाव
अपूजयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूजयत
अपूजयेताम्
अपूजयन्त
मध्यम
अपूजयथाः
अपूजयेथाम्
अपूजयध्वम्
उत्तम
अपूजये
अपूजयावहि
अपूजयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूज्यत
अपूज्येताम्
अपूज्यन्त
मध्यम
अपूज्यथाः
अपूज्येथाम्
अपूज्यध्वम्
उत्तम
अपूज्ये
अपूज्यावहि
अपूज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः