पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पोषयेत् / पोषयेद् / पोषेत् / पोषेद्
पोषयेताम् / पोषेताम्
पोषयेयुः / पोषेयुः
मध्यम
पोषयेः / पोषेः
पोषयेतम् / पोषेतम्
पोषयेत / पोषेत
उत्तम
पोषयेयम् / पोषेयम्
पोषयेव / पोषेव
पोषयेम / पोषेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयेत / पोषेत
पोषयेयाताम् / पोषेयाताम्
पोषयेरन् / पोषेरन्
मध्यम
पोषयेथाः / पोषेथाः
पोषयेयाथाम् / पोषेयाथाम्
पोषयेध्वम् / पोषेध्वम्
उत्तम
पोषयेय / पोषेय
पोषयेवहि / पोषेवहि
पोषयेमहि / पोषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोष्येत / पुष्येत
पोष्येयाताम् / पुष्येयाताम्
पोष्येरन् / पुष्येरन्
मध्यम
पोष्येथाः / पुष्येथाः
पोष्येयाथाम् / पुष्येयाथाम्
पोष्येध्वम् / पुष्येध्वम्
उत्तम
पोष्येय / पुष्येय
पोष्येवहि / पुष्येवहि
पोष्येमहि / पुष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः