पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पोषयिष्यति / पोषिष्यति
पोषयिष्यतः / पोषिष्यतः
पोषयिष्यन्ति / पोषिष्यन्ति
मध्यम
पोषयिष्यसि / पोषिष्यसि
पोषयिष्यथः / पोषिष्यथः
पोषयिष्यथ / पोषिष्यथ
उत्तम
पोषयिष्यामि / पोषिष्यामि
पोषयिष्यावः / पोषिष्यावः
पोषयिष्यामः / पोषिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयिष्यते / पोषिष्यते
पोषयिष्येते / पोषिष्येते
पोषयिष्यन्ते / पोषिष्यन्ते
मध्यम
पोषयिष्यसे / पोषिष्यसे
पोषयिष्येथे / पोषिष्येथे
पोषयिष्यध्वे / पोषिष्यध्वे
उत्तम
पोषयिष्ये / पोषिष्ये
पोषयिष्यावहे / पोषिष्यावहे
पोषयिष्यामहे / पोषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषिष्यते / पोषयिष्यते
पोषिष्येते / पोषयिष्येते
पोषिष्यन्ते / पोषयिष्यन्ते
मध्यम
पोषिष्यसे / पोषयिष्यसे
पोषिष्येथे / पोषयिष्येथे
पोषिष्यध्वे / पोषयिष्यध्वे
उत्तम
पोषिष्ये / पोषयिष्ये
पोषिष्यावहे / पोषयिष्यावहे
पोषिष्यामहे / पोषयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः