पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपोषयिष्यत् / अपोषयिष्यद् / अपोषिष्यत् / अपोषिष्यद्
अपोषयिष्यताम् / अपोषिष्यताम्
अपोषयिष्यन् / अपोषिष्यन्
मध्यम
अपोषयिष्यः / अपोषिष्यः
अपोषयिष्यतम् / अपोषिष्यतम्
अपोषयिष्यत / अपोषिष्यत
उत्तम
अपोषयिष्यम् / अपोषिष्यम्
अपोषयिष्याव / अपोषिष्याव
अपोषयिष्याम / अपोषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोषयिष्यत / अपोषिष्यत
अपोषयिष्येताम् / अपोषिष्येताम्
अपोषयिष्यन्त / अपोषिष्यन्त
मध्यम
अपोषयिष्यथाः / अपोषिष्यथाः
अपोषयिष्येथाम् / अपोषिष्येथाम्
अपोषयिष्यध्वम् / अपोषिष्यध्वम्
उत्तम
अपोषयिष्ये / अपोषिष्ये
अपोषयिष्यावहि / अपोषिष्यावहि
अपोषयिष्यामहि / अपोषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोषिष्यत / अपोषयिष्यत
अपोषिष्येताम् / अपोषयिष्येताम्
अपोषिष्यन्त / अपोषयिष्यन्त
मध्यम
अपोषिष्यथाः / अपोषयिष्यथाः
अपोषिष्येथाम् / अपोषयिष्येथाम्
अपोषिष्यध्वम् / अपोषयिष्यध्वम्
उत्तम
अपोषिष्ये / अपोषयिष्ये
अपोषिष्यावहि / अपोषयिष्यावहि
अपोषिष्यामहि / अपोषयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः