पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पोषयिता / पोषिता
पोषयितारौ / पोषितारौ
पोषयितारः / पोषितारः
मध्यम
पोषयितासि / पोषितासि
पोषयितास्थः / पोषितास्थः
पोषयितास्थ / पोषितास्थ
उत्तम
पोषयितास्मि / पोषितास्मि
पोषयितास्वः / पोषितास्वः
पोषयितास्मः / पोषितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयिता / पोषिता
पोषयितारौ / पोषितारौ
पोषयितारः / पोषितारः
मध्यम
पोषयितासे / पोषितासे
पोषयितासाथे / पोषितासाथे
पोषयिताध्वे / पोषिताध्वे
उत्तम
पोषयिताहे / पोषिताहे
पोषयितास्वहे / पोषितास्वहे
पोषयितास्महे / पोषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषिता / पोषयिता
पोषितारौ / पोषयितारौ
पोषितारः / पोषयितारः
मध्यम
पोषितासे / पोषयितासे
पोषितासाथे / पोषयितासाथे
पोषिताध्वे / पोषयिताध्वे
उत्तम
पोषिताहे / पोषयिताहे
पोषितास्वहे / पोषयितास्वहे
पोषितास्महे / पोषयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः