पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपूपुषत् / अपूपुषद् / अपोषीत् / अपोषीद्
अपूपुषताम् / अपोषिष्टाम्
अपूपुषन् / अपोषिषुः
मध्यम
अपूपुषः / अपोषीः
अपूपुषतम् / अपोषिष्टम्
अपूपुषत / अपोषिष्ट
उत्तम
अपूपुषम् / अपोषिषम्
अपूपुषाव / अपोषिष्व
अपूपुषाम / अपोषिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूपुषत / अपोषिष्ट
अपूपुषेताम् / अपोषिषाताम्
अपूपुषन्त / अपोषिषत
मध्यम
अपूपुषथाः / अपोषिष्ठाः
अपूपुषेथाम् / अपोषिषाथाम्
अपूपुषध्वम् / अपोषिढ्वम्
उत्तम
अपूपुषे / अपोषिषि
अपूपुषावहि / अपोषिष्वहि
अपूपुषामहि / अपोषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोषि
अपोषिषाताम् / अपोषयिषाताम्
अपोषिषत / अपोषयिषत
मध्यम
अपोषिष्ठाः / अपोषयिष्ठाः
अपोषिषाथाम् / अपोषयिषाथाम्
अपोषिढ्वम् / अपोषयिढ्वम् / अपोषयिध्वम्
उत्तम
अपोषिषि / अपोषयिषि
अपोषिष्वहि / अपोषयिष्वहि
अपोषिष्महि / अपोषयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः