पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चक्रतुः / पोषयांचक्रतुः / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषतुः
पोषयाञ्चक्रुः / पोषयांचक्रुः / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषुः
मध्यम
पोषयाञ्चकर्थ / पोषयांचकर्थ / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपोषिथ
पोषयाञ्चक्रथुः / पोषयांचक्रथुः / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषथुः
पोषयाञ्चक्र / पोषयांचक्र / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुष
उत्तम
पोषयाञ्चकर / पोषयांचकर / पोषयाञ्चकार / पोषयांचकार / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपोष
पोषयाञ्चकृव / पोषयांचकृव / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिव
पोषयाञ्चकृम / पोषयांचकृम / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवतुः / पोषयांबभूवतुः / पोषयामासतुः / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूवुः / पोषयांबभूवुः / पोषयामासुः / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविथ / पोषयांबभूविथ / पोषयामासिथ / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवथुः / पोषयांबभूवथुः / पोषयामासथुः / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूव / पोषयांबभूव / पोषयामास / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविव / पोषयांबभूविव / पोषयामासिव / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविम / पोषयांबभूविम / पोषयामासिम / पुपुषिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चक्राते / पोषयांचक्राते / पोषयाम्बभूवाते / पोषयांबभूवाते / पोषयामासाते / पुपुषाते
पोषयाञ्चक्रिरे / पोषयांचक्रिरे / पोषयाम्बभूविरे / पोषयांबभूविरे / पोषयामासिरे / पुपुषिरे
मध्यम
पोषयाञ्चकृषे / पोषयांचकृषे / पोषयाम्बभूविषे / पोषयांबभूविषे / पोषयामासिषे / पुपुषिषे
पोषयाञ्चक्राथे / पोषयांचक्राथे / पोषयाम्बभूवाथे / पोषयांबभूवाथे / पोषयामासाथे / पुपुषाथे
पोषयाञ्चकृढ्वे / पोषयांचकृढ्वे / पोषयाम्बभूविध्वे / पोषयांबभूविध्वे / पोषयाम्बभूविढ्वे / पोषयांबभूविढ्वे / पोषयामासिध्वे / पुपुषिध्वे
उत्तम
पोषयाञ्चक्रे / पोषयांचक्रे / पोषयाम्बभूवे / पोषयांबभूवे / पोषयामाहे / पुपुषे
पोषयाञ्चकृवहे / पोषयांचकृवहे / पोषयाम्बभूविवहे / पोषयांबभूविवहे / पोषयामासिवहे / पुपुषिवहे
पोषयाञ्चकृमहे / पोषयांचकृमहे / पोषयाम्बभूविमहे / पोषयांबभूविमहे / पोषयामासिमहे / पुपुषिमहे
 


सनादि प्रत्ययाः

उपसर्गाः