पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपोषयत् / अपोषयद् / अपोषत् / अपोषद्
अपोषयताम् / अपोषताम्
अपोषयन् / अपोषन्
मध्यम
अपोषयः / अपोषः
अपोषयतम् / अपोषतम्
अपोषयत / अपोषत
उत्तम
अपोषयम् / अपोषम्
अपोषयाव / अपोषाव
अपोषयाम / अपोषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोषयत / अपोषत
अपोषयेताम् / अपोषेताम्
अपोषयन्त / अपोषन्त
मध्यम
अपोषयथाः / अपोषथाः
अपोषयेथाम् / अपोषेथाम्
अपोषयध्वम् / अपोषध्वम्
उत्तम
अपोषये / अपोषे
अपोषयावहि / अपोषावहि
अपोषयामहि / अपोषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपोष्यत / अपुष्यत
अपोष्येताम् / अपुष्येताम्
अपोष्यन्त / अपुष्यन्त
मध्यम
अपोष्यथाः / अपुष्यथाः
अपोष्येथाम् / अपुष्येथाम्
अपोष्यध्वम् / अपुष्यध्वम्
उत्तम
अपोष्ये / अपुष्ये
अपोष्यावहि / अपुष्यावहि
अपोष्यामहि / अपुष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः