पुष् धातुरूपाणि - पुषँ धारणे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पोष्यात् / पोष्याद् / पुष्यात् / पुष्याद्
पोष्यास्ताम् / पुष्यास्ताम्
पोष्यासुः / पुष्यासुः
मध्यम
पोष्याः / पुष्याः
पोष्यास्तम् / पुष्यास्तम्
पोष्यास्त / पुष्यास्त
उत्तम
पोष्यासम् / पुष्यासम्
पोष्यास्व / पुष्यास्व
पोष्यास्म / पुष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषयिषीष्ट / पोषिषीष्ट
पोषयिषीयास्ताम् / पोषिषीयास्ताम्
पोषयिषीरन् / पोषिषीरन्
मध्यम
पोषयिषीष्ठाः / पोषिषीष्ठाः
पोषयिषीयास्थाम् / पोषिषीयास्थाम्
पोषयिषीढ्वम् / पोषयिषीध्वम् / पोषिषीध्वम्
उत्तम
पोषयिषीय / पोषिषीय
पोषयिषीवहि / पोषिषीवहि
पोषयिषीमहि / पोषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पोषिषीष्ट / पोषयिषीष्ट
पोषिषीयास्ताम् / पोषयिषीयास्ताम्
पोषिषीरन् / पोषयिषीरन्
मध्यम
पोषिषीष्ठाः / पोषयिषीष्ठाः
पोषिषीयास्थाम् / पोषयिषीयास्थाम्
पोषिषीध्वम् / पोषयिषीढ्वम् / पोषयिषीध्वम्
उत्तम
पोषिषीय / पोषयिषीय
पोषिषीवहि / पोषयिषीवहि
पोषिषीमहि / पोषयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः