पी धातुरूपाणि - पीङ् पाने - दिवादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपेष्यत
अपेष्येताम्
अपेष्यन्त
मध्यम
अपेष्यथाः
अपेष्येथाम्
अपेष्यध्वम्
उत्तम
अपेष्ये
अपेष्यावहि
अपेष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपायिष्यत / अपेष्यत
अपायिष्येताम् / अपेष्येताम्
अपायिष्यन्त / अपेष्यन्त
मध्यम
अपायिष्यथाः / अपेष्यथाः
अपायिष्येथाम् / अपेष्येथाम्
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम
अपायिष्ये / अपेष्ये
अपायिष्यावहि / अपेष्यावहि
अपायिष्यामहि / अपेष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः