पी धातुरूपाणि - पीङ् पाने - दिवादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पेषीष्ट
पेषीयास्ताम्
पेषीरन्
मध्यम
पेषीष्ठाः
पेषीयास्थाम्
पेषीढ्वम्
उत्तम
पेषीय
पेषीवहि
पेषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पायिषीष्ट / पेषीष्ट
पायिषीयास्ताम् / पेषीयास्ताम्
पायिषीरन् / पेषीरन्
मध्यम
पायिषीष्ठाः / पेषीष्ठाः
पायिषीयास्थाम् / पेषीयास्थाम्
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
उत्तम
पायिषीय / पेषीय
पायिषीवहि / पेषीवहि
पायिषीमहि / पेषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः