पाल् धातुरूपाणि - लुङ् लकारः

पालँ रक्षणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपीपलत् / अपीपलद्
अपीपलताम्
अपीपलन्
मध्यम
अपीपलः
अपीपलतम्
अपीपलत
उत्तम
अपीपलम्
अपीपलाव
अपीपलाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपीपलत
अपीपलेताम्
अपीपलन्त
मध्यम
अपीपलथाः
अपीपलेथाम्
अपीपलध्वम्
उत्तम
अपीपले
अपीपलावहि
अपीपलामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपालि
अपालिषाताम् / अपालयिषाताम्
अपालिषत / अपालयिषत
मध्यम
अपालिष्ठाः / अपालयिष्ठाः
अपालिषाथाम् / अपालयिषाथाम्
अपालिढ्वम् / अपालिध्वम् / अपालयिढ्वम् / अपालयिध्वम्
उत्तम
अपालिषि / अपालयिषि
अपालिष्वहि / अपालयिष्वहि
अपालिष्महि / अपालयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः