पाल् धातुरूपाणि - लिट् लकारः

पालँ रक्षणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्रतुः / पालयांचक्रतुः / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्रुः / पालयांचक्रुः / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
मध्यम
पालयाञ्चकर्थ / पालयांचकर्थ / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चक्रथुः / पालयांचक्रथुः / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चक्र / पालयांचक्र / पालयाम्बभूव / पालयांबभूव / पालयामास
उत्तम
पालयाञ्चकर / पालयांचकर / पालयाञ्चकार / पालयांचकार / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृव / पालयांचकृव / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृम / पालयांचकृम / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवतुः / पालयांबभूवतुः / पालयामासतुः
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूवुः / पालयांबभूवुः / पालयामासुः
मध्यम
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविथ / पालयांबभूविथ / पालयामासिथ
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवथुः / पालयांबभूवथुः / पालयामासथुः
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूव / पालयांबभूव / पालयामास
उत्तम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूव / पालयांबभूव / पालयामास
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविव / पालयांबभूविव / पालयामासिव
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविम / पालयांबभूविम / पालयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चक्राते / पालयांचक्राते / पालयाम्बभूवाते / पालयांबभूवाते / पालयामासाते
पालयाञ्चक्रिरे / पालयांचक्रिरे / पालयाम्बभूविरे / पालयांबभूविरे / पालयामासिरे
मध्यम
पालयाञ्चकृषे / पालयांचकृषे / पालयाम्बभूविषे / पालयांबभूविषे / पालयामासिषे
पालयाञ्चक्राथे / पालयांचक्राथे / पालयाम्बभूवाथे / पालयांबभूवाथे / पालयामासाथे
पालयाञ्चकृढ्वे / पालयांचकृढ्वे / पालयाम्बभूविध्वे / पालयांबभूविध्वे / पालयाम्बभूविढ्वे / पालयांबभूविढ्वे / पालयामासिध्वे
उत्तम
पालयाञ्चक्रे / पालयांचक्रे / पालयाम्बभूवे / पालयांबभूवे / पालयामाहे
पालयाञ्चकृवहे / पालयांचकृवहे / पालयाम्बभूविवहे / पालयांबभूविवहे / पालयामासिवहे
पालयाञ्चकृमहे / पालयांचकृमहे / पालयाम्बभूविमहे / पालयांबभूविमहे / पालयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः