पाल् धातुरूपाणि - लट् लकारः

पालँ रक्षणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पालयति
पालयतः
पालयन्ति
मध्यम
पालयसि
पालयथः
पालयथ
उत्तम
पालयामि
पालयावः
पालयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पालयते
पालयेते
पालयन्ते
मध्यम
पालयसे
पालयेथे
पालयध्वे
उत्तम
पालये
पालयावहे
पालयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाल्यते
पाल्येते
पाल्यन्ते
मध्यम
पाल्यसे
पाल्येथे
पाल्यध्वे
उत्तम
पाल्ये
पाल्यावहे
पाल्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः