पाल् धातुरूपाणि - लङ् लकारः

पालँ रक्षणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपालयत् / अपालयद्
अपालयताम्
अपालयन्
मध्यम
अपालयः
अपालयतम्
अपालयत
उत्तम
अपालयम्
अपालयाव
अपालयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपालयत
अपालयेताम्
अपालयन्त
मध्यम
अपालयथाः
अपालयेथाम्
अपालयध्वम्
उत्तम
अपालये
अपालयावहि
अपालयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाल्यत
अपाल्येताम्
अपाल्यन्त
मध्यम
अपाल्यथाः
अपाल्येथाम्
अपाल्यध्वम्
उत्तम
अपाल्ये
अपाल्यावहि
अपाल्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः