पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाशयतात् / पाशयताद् / पाशयतु
पाशयताम्
पाशयन्तु
मध्यम
पाशयतात् / पाशयताद् / पाशय
पाशयतम्
पाशयत
उत्तम
पाशयानि
पाशयाव
पाशयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाशयताम्
पाशयेताम्
पाशयन्ताम्
मध्यम
पाशयस्व
पाशयेथाम्
पाशयध्वम्
उत्तम
पाशयै
पाशयावहै
पाशयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाश्यताम्
पाश्येताम्
पाश्यन्ताम्
मध्यम
पाश्यस्व
पाश्येथाम्
पाश्यध्वम्
उत्तम
पाश्यै
पाश्यावहै
पाश्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः