पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपीपशत् / अपीपशद्
अपीपशताम्
अपीपशन्
मध्यम
अपीपशः
अपीपशतम्
अपीपशत
उत्तम
अपीपशम्
अपीपशाव
अपीपशाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपीपशत
अपीपशेताम्
अपीपशन्त
मध्यम
अपीपशथाः
अपीपशेथाम्
अपीपशध्वम्
उत्तम
अपीपशे
अपीपशावहि
अपीपशामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाशि
अपाशिषाताम् / अपाशयिषाताम्
अपाशिषत / अपाशयिषत
मध्यम
अपाशिष्ठाः / अपाशयिष्ठाः
अपाशिषाथाम् / अपाशयिषाथाम्
अपाशिढ्वम् / अपाशयिढ्वम् / अपाशयिध्वम्
उत्तम
अपाशिषि / अपाशयिषि
अपाशिष्वहि / अपाशयिष्वहि
अपाशिष्महि / अपाशयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः