पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्रतुः / पाशयांचक्रतुः / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्रुः / पाशयांचक्रुः / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
मध्यम
पाशयाञ्चकर्थ / पाशयांचकर्थ / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चक्रथुः / पाशयांचक्रथुः / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चक्र / पाशयांचक्र / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
उत्तम
पाशयाञ्चकर / पाशयांचकर / पाशयाञ्चकार / पाशयांचकार / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृव / पाशयांचकृव / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृम / पाशयांचकृम / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवतुः / पाशयांबभूवतुः / पाशयामासतुः
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूवुः / पाशयांबभूवुः / पाशयामासुः
मध्यम
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविथ / पाशयांबभूविथ / पाशयामासिथ
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवथुः / पाशयांबभूवथुः / पाशयामासथुः
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
उत्तम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूव / पाशयांबभूव / पाशयामास
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविव / पाशयांबभूविव / पाशयामासिव
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविम / पाशयांबभूविम / पाशयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयाञ्चक्राते / पाशयांचक्राते / पाशयाम्बभूवाते / पाशयांबभूवाते / पाशयामासाते
पाशयाञ्चक्रिरे / पाशयांचक्रिरे / पाशयाम्बभूविरे / पाशयांबभूविरे / पाशयामासिरे
मध्यम
पाशयाञ्चकृषे / पाशयांचकृषे / पाशयाम्बभूविषे / पाशयांबभूविषे / पाशयामासिषे
पाशयाञ्चक्राथे / पाशयांचक्राथे / पाशयाम्बभूवाथे / पाशयांबभूवाथे / पाशयामासाथे
पाशयाञ्चकृढ्वे / पाशयांचकृढ्वे / पाशयाम्बभूविध्वे / पाशयांबभूविध्वे / पाशयाम्बभूविढ्वे / पाशयांबभूविढ्वे / पाशयामासिध्वे
उत्तम
पाशयाञ्चक्रे / पाशयांचक्रे / पाशयाम्बभूवे / पाशयांबभूवे / पाशयामाहे
पाशयाञ्चकृवहे / पाशयांचकृवहे / पाशयाम्बभूविवहे / पाशयांबभूविवहे / पाशयामासिवहे
पाशयाञ्चकृमहे / पाशयांचकृमहे / पाशयाम्बभूविमहे / पाशयांबभूविमहे / पाशयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः