पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाशयति
पाशयतः
पाशयन्ति
मध्यम
पाशयसि
पाशयथः
पाशयथ
उत्तम
पाशयामि
पाशयावः
पाशयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाशयते
पाशयेते
पाशयन्ते
मध्यम
पाशयसे
पाशयेथे
पाशयध्वे
उत्तम
पाशये
पाशयावहे
पाशयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाश्यते
पाश्येते
पाश्यन्ते
मध्यम
पाश्यसे
पाश्येथे
पाश्यध्वे
उत्तम
पाश्ये
पाश्यावहे
पाश्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः