पश् धातुरूपाणि - पशँ बन्धने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाशयत् / अपाशयद्
अपाशयताम्
अपाशयन्
मध्यम
अपाशयः
अपाशयतम्
अपाशयत
उत्तम
अपाशयम्
अपाशयाव
अपाशयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाशयत
अपाशयेताम्
अपाशयन्त
मध्यम
अपाशयथाः
अपाशयेथाम्
अपाशयध्वम्
उत्तम
अपाशये
अपाशयावहि
अपाशयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाश्यत
अपाश्येताम्
अपाश्यन्त
मध्यम
अपाश्यथाः
अपाश्येथाम्
अपाश्यध्वम्
उत्तम
अपाश्ये
अपाश्यावहि
अपाश्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः