पर्व् धातुरूपाणि - पर्वँ पूरणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पपर्व
पपर्वतुः
पपर्वुः
मध्यम
पपर्विथ
पपर्वथुः
पपर्व
उत्तम
पपर्व
पपर्विव
पपर्विम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पपर्वे
पपर्वाते
पपर्विरे
मध्यम
पपर्विषे
पपर्वाथे
पपर्विढ्वे / पपर्विध्वे
उत्तम
पपर्वे
पपर्विवहे
पपर्विमहे
 


सनादि प्रत्ययाः

उपसर्गाः