पर्द् + सन् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पिपर्दिषिष्यते
पिपर्दिषिष्येते
पिपर्दिषिष्यन्ते
मध्यम
पिपर्दिषिष्यसे
पिपर्दिषिष्येथे
पिपर्दिषिष्यध्वे
उत्तम
पिपर्दिषिष्ये
पिपर्दिषिष्यावहे
पिपर्दिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पिपर्दिषिष्यते
पिपर्दिषिष्येते
पिपर्दिषिष्यन्ते
मध्यम
पिपर्दिषिष्यसे
पिपर्दिषिष्येथे
पिपर्दिषिष्यध्वे
उत्तम
पिपर्दिषिष्ये
पिपर्दिषिष्यावहे
पिपर्दिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः