पर्द् + यङ्लुक् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्दीतु / पापर्तु / पापर्त्तु
पापर्ताम् / पापर्त्ताम्
पापर्दतु
मध्यम
पापर्तात् / पापर्त्तात् / पापर्ताद् / पापर्त्ताद् / पापर्धि / पापर्द्धि
पापर्तम् / पापर्त्तम्
पापर्त / पापर्त्त
उत्तम
पापर्दानि
पापर्दाव
पापर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पापर्द्यताम्
पापर्द्येताम्
पापर्द्यन्ताम्
मध्यम
पापर्द्यस्व
पापर्द्येथाम्
पापर्द्यध्वम्
उत्तम
पापर्द्यै
पापर्द्यावहै
पापर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः