परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघिष्यते
परिद्राघिष्येते
परिद्राघिष्यन्ते
मध्यम
परिद्राघिष्यसे
परिद्राघिष्येथे
परिद्राघिष्यध्वे
उत्तम
परिद्राघिष्ये
परिद्राघिष्यावहे
परिद्राघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघिष्यते
परिद्राघिष्येते
परिद्राघिष्यन्ते
मध्यम
परिद्राघिष्यसे
परिद्राघिष्येथे
परिद्राघिष्यध्वे
उत्तम
परिद्राघिष्ये
परिद्राघिष्यावहे
परिद्राघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः