परि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्देत
परिगुर्देयाताम्
परिगुर्देरन्
मध्यम
परिगुर्देथाः
परिगुर्देयाथाम्
परिगुर्देध्वम्
उत्तम
परिगुर्देय
परिगुर्देवहि
परिगुर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्द्येत
परिगुर्द्येयाताम्
परिगुर्द्येरन्
मध्यम
परिगुर्द्येथाः
परिगुर्द्येयाथाम्
परिगुर्द्येध्वम्
उत्तम
परिगुर्द्येय
परिगुर्द्येवहि
परिगुर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः