परि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यगुर्दिष्यत
पर्यगुर्दिष्येताम्
पर्यगुर्दिष्यन्त
मध्यम
पर्यगुर्दिष्यथाः
पर्यगुर्दिष्येथाम्
पर्यगुर्दिष्यध्वम्
उत्तम
पर्यगुर्दिष्ये
पर्यगुर्दिष्यावहि
पर्यगुर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यगुर्दिष्यत
पर्यगुर्दिष्येताम्
पर्यगुर्दिष्यन्त
मध्यम
पर्यगुर्दिष्यथाः
पर्यगुर्दिष्येथाम्
पर्यगुर्दिष्यध्वम्
उत्तम
पर्यगुर्दिष्ये
पर्यगुर्दिष्यावहि
पर्यगुर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः