पट् धातुरूपाणि - पटँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटतात् / पटताद् / पटतु
पटताम्
पटन्तु
मध्यम
पटतात् / पटताद् / पट
पटतम्
पटत
उत्तम
पटानि
पटाव
पटाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पट्यताम्
पट्येताम्
पट्यन्ताम्
मध्यम
पट्यस्व
पट्येथाम्
पट्यध्वम्
उत्तम
पट्यै
पट्यावहै
पट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः