पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयतात् / पाटयताद् / पाटयतु / पटतात् / पटताद् / पटतु
पाटयताम् / पटताम्
पाटयन्तु / पटन्तु
मध्यम
पाटयतात् / पाटयताद् / पाटय / पटतात् / पटताद् / पट
पाटयतम् / पटतम्
पाटयत / पटत
उत्तम
पाटयानि / पटानि
पाटयाव / पटाव
पाटयाम / पटाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयताम् / पटताम्
पाटयेताम् / पटेताम्
पाटयन्ताम् / पटन्ताम्
मध्यम
पाटयस्व / पटस्व
पाटयेथाम् / पटेथाम्
पाटयध्वम् / पटध्वम्
उत्तम
पाटयै / पटै
पाटयावहै / पटावहै
पाटयामहै / पटामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाट्यताम् / पट्यताम्
पाट्येताम् / पट्येताम्
पाट्यन्ताम् / पट्यन्ताम्
मध्यम
पाट्यस्व / पट्यस्व
पाट्येथाम् / पट्येथाम्
पाट्यध्वम् / पट्यध्वम्
उत्तम
पाट्यै / पट्यै
पाट्यावहै / पट्यावहै
पाट्यामहै / पट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः