पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिष्यति / पटिष्यति
पाटयिष्यतः / पटिष्यतः
पाटयिष्यन्ति / पटिष्यन्ति
मध्यम
पाटयिष्यसि / पटिष्यसि
पाटयिष्यथः / पटिष्यथः
पाटयिष्यथ / पटिष्यथ
उत्तम
पाटयिष्यामि / पटिष्यामि
पाटयिष्यावः / पटिष्यावः
पाटयिष्यामः / पटिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिष्यते / पटिष्यते
पाटयिष्येते / पटिष्येते
पाटयिष्यन्ते / पटिष्यन्ते
मध्यम
पाटयिष्यसे / पटिष्यसे
पाटयिष्येथे / पटिष्येथे
पाटयिष्यध्वे / पटिष्यध्वे
उत्तम
पाटयिष्ये / पटिष्ये
पाटयिष्यावहे / पटिष्यावहे
पाटयिष्यामहे / पटिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटिष्यते / पाटयिष्यते / पटिष्यते
पाटिष्येते / पाटयिष्येते / पटिष्येते
पाटिष्यन्ते / पाटयिष्यन्ते / पटिष्यन्ते
मध्यम
पाटिष्यसे / पाटयिष्यसे / पटिष्यसे
पाटिष्येथे / पाटयिष्येथे / पटिष्येथे
पाटिष्यध्वे / पाटयिष्यध्वे / पटिष्यध्वे
उत्तम
पाटिष्ये / पाटयिष्ये / पटिष्ये
पाटिष्यावहे / पाटयिष्यावहे / पटिष्यावहे
पाटिष्यामहे / पाटयिष्यामहे / पटिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः