पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासि / पटितासि
पाटयितास्थः / पटितास्थः
पाटयितास्थ / पटितास्थ
उत्तम
पाटयितास्मि / पटितास्मि
पाटयितास्वः / पटितास्वः
पाटयितास्मः / पटितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासे / पटितासे
पाटयितासाथे / पटितासाथे
पाटयिताध्वे / पटिताध्वे
उत्तम
पाटयिताहे / पटिताहे
पाटयितास्वहे / पटितास्वहे
पाटयितास्महे / पटितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटिता / पाटयिता / पटिता
पाटितारौ / पाटयितारौ / पटितारौ
पाटितारः / पाटयितारः / पटितारः
मध्यम
पाटितासे / पाटयितासे / पटितासे
पाटितासाथे / पाटयितासाथे / पटितासाथे
पाटिताध्वे / पाटयिताध्वे / पटिताध्वे
उत्तम
पाटिताहे / पाटयिताहे / पटिताहे
पाटितास्वहे / पाटयितास्वहे / पटितास्वहे
पाटितास्महे / पाटयितास्महे / पटितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः