पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पाटयति / पटति
पाटयतः / पटतः
पाटयन्ति / पटन्ति
मध्यम
पाटयसि / पटसि
पाटयथः / पटथः
पाटयथ / पटथ
उत्तम
पाटयामि / पटामि
पाटयावः / पटावः
पाटयामः / पटामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाटयते / पटते
पाटयेते / पटेते
पाटयन्ते / पटन्ते
मध्यम
पाटयसे / पटसे
पाटयेथे / पटेथे
पाटयध्वे / पटध्वे
उत्तम
पाटये / पटे
पाटयावहे / पटावहे
पाटयामहे / पटामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पाट्यते / पट्यते
पाट्येते / पट्येते
पाट्यन्ते / पट्यन्ते
मध्यम
पाट्यसे / पट्यसे
पाट्येथे / पट्येथे
पाट्यध्वे / पट्यध्वे
उत्तम
पाट्ये / पट्ये
पाट्यावहे / पट्यावहे
पाट्यामहे / पट्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः