पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयत् / अपाटयद् / अपटत् / अपटद्
अपाटयताम् / अपटताम्
अपाटयन् / अपटन्
मध्यम
अपाटयः / अपटः
अपाटयतम् / अपटतम्
अपाटयत / अपटत
उत्तम
अपाटयम् / अपटम्
अपाटयाव / अपटाव
अपाटयाम / अपटाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाटयत / अपटत
अपाटयेताम् / अपटेताम्
अपाटयन्त / अपटन्त
मध्यम
अपाटयथाः / अपटथाः
अपाटयेथाम् / अपटेथाम्
अपाटयध्वम् / अपटध्वम्
उत्तम
अपाटये / अपटे
अपाटयावहि / अपटावहि
अपाटयामहि / अपटामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपाट्यत / अपट्यत
अपाट्येताम् / अपट्येताम्
अपाट्यन्त / अपट्यन्त
मध्यम
अपाट्यथाः / अपट्यथाः
अपाट्येथाम् / अपट्येथाम्
अपाट्यध्वम् / अपट्यध्वम्
उत्तम
अपाट्ये / अपट्ये
अपाट्यावहि / अपट्यावहि
अपाट्यामहि / अपट्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः