नृत् धातुरूपाणि - लृट् लकारः

नृतीँ गात्रविक्षेपे - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नर्तिष्यति / नर्त्स्यति
नर्तिष्यतः / नर्त्स्यतः
नर्तिष्यन्ति / नर्त्स्यन्ति
मध्यम
नर्तिष्यसि / नर्त्स्यसि
नर्तिष्यथः / नर्त्स्यथः
नर्तिष्यथ / नर्त्स्यथ
उत्तम
नर्तिष्यामि / नर्त्स्यामि
नर्तिष्यावः / नर्त्स्यावः
नर्तिष्यामः / नर्त्स्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नर्तिष्यते / नर्त्स्यते
नर्तिष्येते / नर्त्स्येते
नर्तिष्यन्ते / नर्त्स्यन्ते
मध्यम
नर्तिष्यसे / नर्त्स्यसे
नर्तिष्येथे / नर्त्स्येथे
नर्तिष्यध्वे / नर्त्स्यध्वे
उत्तम
नर्तिष्ये / नर्त्स्ये
नर्तिष्यावहे / नर्त्स्यावहे
नर्तिष्यामहे / नर्त्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः