नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दत
न्यश्विन्देताम्
न्यश्विन्दन्त
मध्यम
न्यश्विन्दथाः
न्यश्विन्देथाम्
न्यश्विन्दध्वम्
उत्तम
न्यश्विन्दे
न्यश्विन्दावहि
न्यश्विन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यश्विन्द्यत
न्यश्विन्द्येताम्
न्यश्विन्द्यन्त
मध्यम
न्यश्विन्द्यथाः
न्यश्विन्द्येथाम्
न्यश्विन्द्यध्वम्
उत्तम
न्यश्विन्द्ये
न्यश्विन्द्यावहि
न्यश्विन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः