नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यलखत् / न्यलखद्
न्यलखताम्
न्यलखन्
मध्यम
न्यलखः
न्यलखतम्
न्यलखत
उत्तम
न्यलखम्
न्यलखाव
न्यलखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यलख्यत
न्यलख्येताम्
न्यलख्यन्त
मध्यम
न्यलख्यथाः
न्यलख्येथाम्
न्यलख्यध्वम्
उत्तम
न्यलख्ये
न्यलख्यावहि
न्यलख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः