नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यमस्कत
न्यमस्केताम्
न्यमस्कन्त
मध्यम
न्यमस्कथाः
न्यमस्केथाम्
न्यमस्कध्वम्
उत्तम
न्यमस्के
न्यमस्कावहि
न्यमस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यमस्क्यत
न्यमस्क्येताम्
न्यमस्क्यन्त
मध्यम
न्यमस्क्यथाः
न्यमस्क्येथाम्
न्यमस्क्यध्वम्
उत्तम
न्यमस्क्ये
न्यमस्क्यावहि
न्यमस्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः