नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यथङ्कीत् / न्यथङ्कीद्
न्यथङ्किष्टाम्
न्यथङ्किषुः
मध्यम
न्यथङ्कीः
न्यथङ्किष्टम्
न्यथङ्किष्ट
उत्तम
न्यथङ्किषम्
न्यथङ्किष्व
न्यथङ्किष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यथङ्कि
न्यथङ्किषाताम्
न्यथङ्किषत
मध्यम
न्यथङ्किष्ठाः
न्यथङ्किषाथाम्
न्यथङ्किढ्वम्
उत्तम
न्यथङ्किषि
न्यथङ्किष्वहि
न्यथङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः