निस् + शिङ्ख् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशिशिङ्ख / निश्शिशिङ्ख
निःशिशिङ्खतुः / निश्शिशिङ्खतुः
निःशिशिङ्खुः / निश्शिशिङ्खुः
मध्यम
निःशिशिङ्खिथ / निश्शिशिङ्खिथ
निःशिशिङ्खथुः / निश्शिशिङ्खथुः
निःशिशिङ्ख / निश्शिशिङ्ख
उत्तम
निःशिशिङ्ख / निश्शिशिङ्ख
निःशिशिङ्खिव / निश्शिशिङ्खिव
निःशिशिङ्खिम / निश्शिशिङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशिशिङ्खे / निश्शिशिङ्खे
निःशिशिङ्खाते / निश्शिशिङ्खाते
निःशिशिङ्खिरे / निश्शिशिङ्खिरे
मध्यम
निःशिशिङ्खिषे / निश्शिशिङ्खिषे
निःशिशिङ्खाथे / निश्शिशिङ्खाथे
निःशिशिङ्खिध्वे / निश्शिशिङ्खिध्वे
उत्तम
निःशिशिङ्खे / निश्शिशिङ्खे
निःशिशिङ्खिवहे / निश्शिशिङ्खिवहे
निःशिशिङ्खिमहे / निश्शिशिङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः