निस् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरनर्दिष्यत् / निरनर्दिष्यद्
निरनर्दिष्यताम्
निरनर्दिष्यन्
मध्यम
निरनर्दिष्यः
निरनर्दिष्यतम्
निरनर्दिष्यत
उत्तम
निरनर्दिष्यम्
निरनर्दिष्याव
निरनर्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरनर्दिष्यत
निरनर्दिष्येताम्
निरनर्दिष्यन्त
मध्यम
निरनर्दिष्यथाः
निरनर्दिष्येथाम्
निरनर्दिष्यध्वम्
उत्तम
निरनर्दिष्ये
निरनर्दिष्यावहि
निरनर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः