निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकेत
निर्ध्रेकेयाताम्
निर्ध्रेकेरन्
मध्यम
निर्ध्रेकेथाः
निर्ध्रेकेयाथाम्
निर्ध्रेकेध्वम्
उत्तम
निर्ध्रेकेय
निर्ध्रेकेवहि
निर्ध्रेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेक्येत
निर्ध्रेक्येयाताम्
निर्ध्रेक्येरन्
मध्यम
निर्ध्रेक्येथाः
निर्ध्रेक्येयाथाम्
निर्ध्रेक्येध्वम्
उत्तम
निर्ध्रेक्येय
निर्ध्रेक्येवहि
निर्ध्रेक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः