निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकताम्
निर्ध्रेकेताम्
निर्ध्रेकन्ताम्
मध्यम
निर्ध्रेकस्व
निर्ध्रेकेथाम्
निर्ध्रेकध्वम्
उत्तम
निर्ध्रेकै
निर्ध्रेकावहै
निर्ध्रेकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेक्यताम्
निर्ध्रेक्येताम्
निर्ध्रेक्यन्ताम्
मध्यम
निर्ध्रेक्यस्व
निर्ध्रेक्येथाम्
निर्ध्रेक्यध्वम्
उत्तम
निर्ध्रेक्यै
निर्ध्रेक्यावहै
निर्ध्रेक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः