निस् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिषीष्ट
निष्काञ्चिषीयास्ताम्
निष्काञ्चिषीरन्
मध्यम
निष्काञ्चिषीष्ठाः
निष्काञ्चिषीयास्थाम्
निष्काञ्चिषीध्वम्
उत्तम
निष्काञ्चिषीय
निष्काञ्चिषीवहि
निष्काञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिषीष्ट
निष्काञ्चिषीयास्ताम्
निष्काञ्चिषीरन्
मध्यम
निष्काञ्चिषीष्ठाः
निष्काञ्चिषीयास्थाम्
निष्काञ्चिषीध्वम्
उत्तम
निष्काञ्चिषीय
निष्काञ्चिषीवहि
निष्काञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः