निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकिरे / निस्सुस्रोकिरे
मध्यम
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
उत्तम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकिरे / निस्सुस्रोकिरे
मध्यम
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
उत्तम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः