निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्देत / निःस्कुन्देत / निस्स्कुन्देत
निस्कुन्देयाताम् / निःस्कुन्देयाताम् / निस्स्कुन्देयाताम्
निस्कुन्देरन् / निःस्कुन्देरन् / निस्स्कुन्देरन्
मध्यम
निस्कुन्देथाः / निःस्कुन्देथाः / निस्स्कुन्देथाः
निस्कुन्देयाथाम् / निःस्कुन्देयाथाम् / निस्स्कुन्देयाथाम्
निस्कुन्देध्वम् / निःस्कुन्देध्वम् / निस्स्कुन्देध्वम्
उत्तम
निस्कुन्देय / निःस्कुन्देय / निस्स्कुन्देय
निस्कुन्देवहि / निःस्कुन्देवहि / निस्स्कुन्देवहि
निस्कुन्देमहि / निःस्कुन्देमहि / निस्स्कुन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्येत / निःस्कुन्द्येत / निस्स्कुन्द्येत
निस्कुन्द्येयाताम् / निःस्कुन्द्येयाताम् / निस्स्कुन्द्येयाताम्
निस्कुन्द्येरन् / निःस्कुन्द्येरन् / निस्स्कुन्द्येरन्
मध्यम
निस्कुन्द्येथाः / निःस्कुन्द्येथाः / निस्स्कुन्द्येथाः
निस्कुन्द्येयाथाम् / निःस्कुन्द्येयाथाम् / निस्स्कुन्द्येयाथाम्
निस्कुन्द्येध्वम् / निःस्कुन्द्येध्वम् / निस्स्कुन्द्येध्वम्
उत्तम
निस्कुन्द्येय / निःस्कुन्द्येय / निस्स्कुन्द्येय
निस्कुन्द्येवहि / निःस्कुन्द्येवहि / निस्स्कुन्द्येवहि
निस्कुन्द्येमहि / निःस्कुन्द्येमहि / निस्स्कुन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः