निर् + सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेकिता / निस्सेकिता
निःसेकितारौ / निस्सेकितारौ
निःसेकितारः / निस्सेकितारः
मध्यम
निःसेकितासे / निस्सेकितासे
निःसेकितासाथे / निस्सेकितासाथे
निःसेकिताध्वे / निस्सेकिताध्वे
उत्तम
निःसेकिताहे / निस्सेकिताहे
निःसेकितास्वहे / निस्सेकितास्वहे
निःसेकितास्महे / निस्सेकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेकिता / निस्सेकिता
निःसेकितारौ / निस्सेकितारौ
निःसेकितारः / निस्सेकितारः
मध्यम
निःसेकितासे / निस्सेकितासे
निःसेकितासाथे / निस्सेकितासाथे
निःसेकिताध्वे / निस्सेकिताध्वे
उत्तम
निःसेकिताहे / निस्सेकिताहे
निःसेकितास्वहे / निस्सेकितास्वहे
निःसेकितास्महे / निस्सेकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः